वांछित मन्त्र चुनें

नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू॑ना॒ यस्मा॑ उ दे॒वः स॑वि॒ता ज॒जान॑ । भगो॑ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या॑त् ॥

अंग्रेज़ी लिप्यंतरण

nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna | bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt ||

पद पाठ

नित्यः॑ । चा॒क॒न्या॒त् । स्वऽप॑तिः । दमू॑नाः । यस्मै॑ । ऊँ॒ इति॑ । दे॒वः । स॒वि॒ता । ज॒जान॑ । भगः॑ । वा॒ । गोभिः॑ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः॑ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥ १०.३१.४

ऋग्वेद » मण्डल:10» सूक्त:31» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:27» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नित्यः-स्वपतिः-दमूनाः) सदा वर्त्तमान सुख धन का स्वामी अपने सुख धन को देने का इच्छुक (सविता देवः-यस्मै-उ जजान) उपासक परमात्मा देव जिस उपासक के लिये कर्म के प्रतिकार में उस सुख फल को उत्पन्न करता है-प्रसिद्ध करता है। (सः अर्यमा चाकन्यात्) वह दाता परमात्मा उसे देना चाहता है, अतः (ईम्-अनज्यात्) उसे व्यक्त करता है-पकाता है (सः-अस्मै) वह इसके लिये (चारुः-छदयत्) कल्याणकारी होता हुआ सुरक्षित रखता है (उत) और (गोभिः-वा भगः स्यात्) स्तुतियों द्वारा सुख ऐश्वर्य का देनेवाला होता है ॥४॥
भावार्थभाषाः - परमात्मा कर्मफलों का दाता है, स्तुतियों के द्वारा वह उपासक को उसके कमनीय सुखों को देनेवाला है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नित्यः-स्वपतिः-दमूनाः) शाश्वतिकः सदा वर्त्तमानः सुखस्य स्वामी दानमनाः “दमूना दानमनाः” [निरु०४।५] (यस्मै-उ सविता देवः-जजान) यस्मै-उपासकाय स्वकर्मफलं दातुमुत्पादकः परमात्मदेवः-तत्कर्मफलमुत्पादयति (अर्यमा) स फलस्य दाता (चाकन्यात्) कामयेत् (ईम्-अनज्यात्) व्यक्तं करोति (सः-अस्मै) सोऽस्यै जनाय (चारुः-छदयत्) शोभनभूतो रक्षति (उत) अपि (गोभिः-वा भगः स्यात्) स्तुतिभिश्च भगप्रदो भवेत् ॥४॥